All
Text

वर्णों की उत्पत्ति संस्कृत छंद रचना पाठ-1 'डाल-डाल पर, ताल-ताल पर' संस्कृत स्वर वर्ण (प्लुत वर्ण) संस्कृत व्यञ्जन वर्ण ऋ और ऌ का उच्चारण संस्कृत वदतु (संस्कृत बोलिए) रिस्ते-नातों के संस्कृत नाम संस्कृत में समय ज्ञान संस्कृत में शुभकामनाएँ स्तुति श्लोकाः (कक्षा-6) प्रथमः पाठः- शब्दपरिचयः (6th संस्कृत) वन्दना (संस्कृत कक्षा 7) हिन्दी अर्थ प्रथमः पाठः चत्वारि धामानि अनुवाद अभ्यास वन्दना शब्दार्थ व भावार्थ (कक्षा 8 संस्कृत) प्रथमः पाठः लोकहितम मम करणीयम् मङ्गलम् प्रथमः पाठः भारतीवसन्तगीतिः द्वितीयः पाठः कर्तृक्रियासम्बन्धः द्वितीयः पाठः कालबोधः द्वितीयः पाठः कालज्ञो वराहमिहिरः मङ्गलम् प्रथमः पाठः शुचिपर्यावरणम् द्वितीयः पाठः 'बुद्धिर्बलवती सदा' तृतीयः पाठः सर्वनामशब्दाः (भाग- 1) तृतीयः पाठः सर्वनामशब्दाः (भाग- 2) तृतीयः पाठ: बलाद् बुद्धिर्विशिष्यते चतुर्थः पाठ: चाणक्यवचनानि चतुर्थः पाठ: सङ्ख्याबोधः पंचम: पाठः रक्षाबंधनम् द्वितीयः पाठः स्वर्णकाकः तृतीयः पाठः शिशुलालनम् तृतीयः पाठः गोदोहदम् (भाग -१) तृतीयः पाठः 'गोदोहनम्' (भाग - २) तृतीयः पाठः गणतन्त्रदिवसः चतुर्थः पाठः नीतिश्लोकाः वन्दना (कक्षा 3 संस्कृत) वन्दना (कक्षा 4 संस्कृत) वन्दना (कक्षा 5 संस्कृत) पञ्चमः पाठः अहम् ओरछा अस्मि चतुर्थः पाठः कल्पतरुः (9th संस्कृत) पञ्चमः पाठः 'सूक्तिमौक्तिकम्' (9th संस्कृत) 'पुष्पाणां नामानि' (कक्षा 3) संस्कृत खण्ड अभ्यास कक्षा 4 संस्कृत – प्रथमः खण्डः वचनपरिचयः फलानां नामानि कक्षा 3 (संस्कृत खण्ड) अभ्यास प्रथम खण्डः चित्रकथा (कक्षा 5)









संस्कृत शब्द - अऋणिन्
हिंग्लिश वर्तनी - arinin
हिंदी अर्थ - ऋणरहित व्यक्ति अऋणी, जिस पर कर्ज न हो।
हिंग्लिश वर्तनी - rinarahit vyakti, arnee, jis par karj na ho.
अंग्रेजी अर्थ - a person free from debt, Indebted, who does not have debt.
शब्द का प्रकार - संज्ञा
लिंग- पुल्लिंङ्ग
वचन - एकवचन
पर्यायवाची/समानार्थी -
संस्कृत - ऋणमुक्तः
हिन्दी - कर्जमुक्त व्यक्ति
विलोम/विरुद्धार्थी -
संस्कृत - ऋणिन्
हिन्दी - ऋणी व्यक्ति
संस्कृत वाक्य -

1. अऋणिन् सदैव सुखेन जीवनं यापयति।

2. अऋणिनः सम्मानं सर्वत्र लभते।

हिंदी वाक्य -

1. ऋणरहित व्यक्ति सदा सुखपूर्वक जीवन बिताता है।

2. ऋणरहित व्यक्ति को सर्वत्र सम्मान प्राप्त होता है।

English Sentence -

1. A debt-free person always lives life happily.

2. A debt-free person receives respect everywhere.

"अऋणिन्" का विवरण

अऋणिन् वह व्यक्ति होता है जो किसी भी प्रकार के ऋण से मुक्त होता है और वित्तीय स्वतंत्रता का प्रतीक होता है। अऋणिन् शब्द संस्कृत में नैतिकता और आत्मनिर्भरता का प्रतीक भी है।



Share this word