All
Text

वर्णों की उत्पत्ति संस्कृत छंद रचना पाठ-1 'डाल-डाल पर, ताल-ताल पर' संस्कृत स्वर वर्ण (प्लुत वर्ण) संस्कृत व्यञ्जन वर्ण ऋ और ऌ का उच्चारण संस्कृत वदतु (संस्कृत बोलिए) रिस्ते-नातों के संस्कृत नाम संस्कृत में समय ज्ञान संस्कृत में शुभकामनाएँ स्तुति श्लोकाः (कक्षा-6) प्रथमः पाठः- शब्दपरिचयः (6th संस्कृत) वन्दना (संस्कृत कक्षा 7) हिन्दी अर्थ प्रथमः पाठः चत्वारि धामानि अनुवाद अभ्यास वन्दना शब्दार्थ व भावार्थ (कक्षा 8 संस्कृत) प्रथमः पाठः लोकहितम मम करणीयम् मङ्गलम् प्रथमः पाठः भारतीवसन्तगीतिः द्वितीयः पाठः कर्तृक्रियासम्बन्धः द्वितीयः पाठः कालबोधः द्वितीयः पाठः कालज्ञो वराहमिहिरः मङ्गलम् प्रथमः पाठः शुचिपर्यावरणम् द्वितीयः पाठः 'बुद्धिर्बलवती सदा' तृतीयः पाठः सर्वनामशब्दाः (भाग- 1) तृतीयः पाठः सर्वनामशब्दाः (भाग- 2) तृतीयः पाठ: बलाद् बुद्धिर्विशिष्यते चतुर्थः पाठ: चाणक्यवचनानि चतुर्थः पाठ: सङ्ख्याबोधः पंचम: पाठः रक्षाबंधनम् द्वितीयः पाठः स्वर्णकाकः तृतीयः पाठः शिशुलालनम् तृतीयः पाठः गोदोहदम् (भाग -१) तृतीयः पाठः 'गोदोहनम्' (भाग - २) तृतीयः पाठः गणतन्त्रदिवसः चतुर्थः पाठः नीतिश्लोकाः वन्दना (कक्षा 3 संस्कृत) वन्दना (कक्षा 4 संस्कृत) वन्दना (कक्षा 5 संस्कृत) पञ्चमः पाठः अहम् ओरछा अस्मि चतुर्थः पाठः कल्पतरुः (9th संस्कृत) पञ्चमः पाठः 'सूक्तिमौक्तिकम्' (9th संस्कृत) 'पुष्पाणां नामानि' (कक्षा 3) संस्कृत खण्ड अभ्यास कक्षा 4 संस्कृत – प्रथमः खण्डः वचनपरिचयः फलानां नामानि कक्षा 3 (संस्कृत खण्ड) अभ्यास प्रथम खण्डः चित्रकथा (कक्षा 5)









संस्कृत शब्द -

सर्वे

हिंग्लिश वर्तनी -

sarve

हिंदी अर्थ -

सब, सभी

हिंग्लिश वर्तनी -

sab, sabhi

अंग्रेजी अर्थ -

all, everyone

शब्द का प्रकार - सर्वनाम
लिंग-

पुल्लिंङ्ग

वचन -

बहुवचन

पर्यायवाची/समानार्थी -
संस्कृत - सर्वजनाः, समस्ताः, अखिलाः
हिन्दी - सभी, समस्त, सम्पूर्ण
विलोम/विरुद्धार्थी -
संस्कृत - कश्चित्, एकः
हिन्दी - कोई एक, किसी एक
संस्कृत वाक्य -

1. सर्वे सुखिनः भवन्तु।
2. सर्वे विदयालयं गच्छन्ति।

हिंदी वाक्य -

1. सभी सुखी हों।
2. सभी विद्यालय जाते हैं।

English Sentence -

1. May all be happy.
2. All go to the school.

"सर्वे" का विवरण

सर्वे शब्द का उपयोग सामान्यतः समूह में सभी व्यक्तियों के लिए किया जाता है, विशेषतः मंगलकामना व प्रार्थनाओं में इसका विशेष स्थान है। सर्वे शब्द का प्रसिद्ध प्रयोग सर्वे भवन्तु सुखिनः जैसे श्लोकों में मानव मात्र के कल्याण के लिए होता है।



Share this word