All
Text

वर्णों की उत्पत्ति संस्कृत छंद रचना पाठ-1 'डाल-डाल पर, ताल-ताल पर' संस्कृत स्वर वर्ण (प्लुत वर्ण) संस्कृत व्यञ्जन वर्ण ऋ और ऌ का उच्चारण संस्कृत वदतु (संस्कृत बोलिए) रिस्ते-नातों के संस्कृत नाम संस्कृत में समय ज्ञान संस्कृत में शुभकामनाएँ स्तुति श्लोकाः (कक्षा-6) प्रथमः पाठः- शब्दपरिचयः (6th संस्कृत) वन्दना (संस्कृत कक्षा 7) हिन्दी अर्थ प्रथमः पाठः चत्वारि धामानि अनुवाद अभ्यास वन्दना शब्दार्थ व भावार्थ (कक्षा 8 संस्कृत) प्रथमः पाठः लोकहितम मम करणीयम् मङ्गलम् प्रथमः पाठः भारतीवसन्तगीतिः द्वितीयः पाठः कर्तृक्रियासम्बन्धः द्वितीयः पाठः कालबोधः द्वितीयः पाठः कालज्ञो वराहमिहिरः मङ्गलम् प्रथमः पाठः शुचिपर्यावरणम् द्वितीयः पाठः 'बुद्धिर्बलवती सदा' तृतीयः पाठः सर्वनामशब्दाः (भाग- 1) तृतीयः पाठः सर्वनामशब्दाः (भाग- 2) तृतीयः पाठ: बलाद् बुद्धिर्विशिष्यते चतुर्थः पाठ: चाणक्यवचनानि चतुर्थः पाठ: सङ्ख्याबोधः पंचम: पाठः रक्षाबंधनम् द्वितीयः पाठः स्वर्णकाकः तृतीयः पाठः शिशुलालनम् तृतीयः पाठः गोदोहदम् (भाग -१) तृतीयः पाठः 'गोदोहनम्' (भाग - २) तृतीयः पाठः गणतन्त्रदिवसः चतुर्थः पाठः नीतिश्लोकाः वन्दना (कक्षा 3 संस्कृत) वन्दना (कक्षा 4 संस्कृत) वन्दना (कक्षा 5 संस्कृत) पञ्चमः पाठः अहम् ओरछा अस्मि चतुर्थः पाठः कल्पतरुः (9th संस्कृत) पञ्चमः पाठः 'सूक्तिमौक्तिकम्' (9th संस्कृत) 'पुष्पाणां नामानि' (कक्षा 3) संस्कृत खण्ड अभ्यास कक्षा 4 संस्कृत – प्रथमः खण्डः वचनपरिचयः फलानां नामानि कक्षा 3 (संस्कृत खण्ड) अभ्यास प्रथम खण्डः चित्रकथा (कक्षा 5)









संस्कृत शब्द -

अः

हिंग्लिश वर्तनी -

ah

हिंदी अर्थ -

विष्णु, आश्चर्य या दुख प्रकट करने वाला शब्द

हिंग्लिश वर्तनी -

vishhnu, aashcharya ya dukh prakat karne vala shabd.

अंग्रेजी अर्थ -

Lord Vishhnu, an interjection expressing surprise or sorrow

शब्द का प्रकार - अव्यय
पर्यायवाची/समानार्थी -
संस्कृत - हा हि
हिन्दी - हाय आह
संस्कृत वाक्य -

1. अः अस्मिन दुःखद् घटनायाम्।
2. अः कियद् रमणीयं दृश्यते।

हिंदी वाक्य -

1. अः इस दुःखद घटना में।
2. अः कितना सुंदर दृश्य दिख रहा है।

English Sentence -

1. Ah in this tragic incident.
2. Ah how beautiful it appears.

"अः" का विवरण

अः शब्द संस्कृत भाषा में आश्चर्य विषाद अथवा अत्यधिक हर्ष व्यक्त करने हेतु प्रयुक्त होता है। अः शब्द का उपयोग विशेषतः काव्य नाट्य एवं वार्तालाप में भावनाओं को प्रकट करने हेतु होता है।

अन्य जानकारी -

अः (पुं.) [अव्+ड] विष्णु; Visnu



Share this word