All
Text

वर्णों की उत्पत्ति संस्कृत छंद रचना पाठ-1 'डाल-डाल पर, ताल-ताल पर' संस्कृत स्वर वर्ण (प्लुत वर्ण) संस्कृत व्यञ्जन वर्ण ऋ और ऌ का उच्चारण संस्कृत वदतु (संस्कृत बोलिए) रिस्ते-नातों के संस्कृत नाम संस्कृत में समय ज्ञान संस्कृत में शुभकामनाएँ स्तुति श्लोकाः (कक्षा-6) प्रथमः पाठः- शब्दपरिचयः (6th संस्कृत) वन्दना (संस्कृत कक्षा 7) हिन्दी अर्थ प्रथमः पाठः चत्वारि धामानि अनुवाद अभ्यास वन्दना शब्दार्थ व भावार्थ (कक्षा 8 संस्कृत) प्रथमः पाठः लोकहितम मम करणीयम् मङ्गलम् प्रथमः पाठः भारतीवसन्तगीतिः द्वितीयः पाठः कर्तृक्रियासम्बन्धः द्वितीयः पाठः कालबोधः द्वितीयः पाठः कालज्ञो वराहमिहिरः मङ्गलम् प्रथमः पाठः शुचिपर्यावरणम् द्वितीयः पाठः 'बुद्धिर्बलवती सदा' तृतीयः पाठः सर्वनामशब्दाः (भाग- 1) तृतीयः पाठः सर्वनामशब्दाः (भाग- 2) तृतीयः पाठ: बलाद् बुद्धिर्विशिष्यते चतुर्थः पाठ: चाणक्यवचनानि चतुर्थः पाठ: सङ्ख्याबोधः पंचम: पाठः रक्षाबंधनम् द्वितीयः पाठः स्वर्णकाकः तृतीयः पाठः शिशुलालनम् तृतीयः पाठः गोदोहदम् (भाग -१) तृतीयः पाठः 'गोदोहनम्' (भाग - २) तृतीयः पाठः गणतन्त्रदिवसः चतुर्थः पाठः नीतिश्लोकाः वन्दना (कक्षा 3 संस्कृत) वन्दना (कक्षा 4 संस्कृत) वन्दना (कक्षा 5 संस्कृत) पञ्चमः पाठः अहम् ओरछा अस्मि चतुर्थः पाठः कल्पतरुः (9th संस्कृत) पञ्चमः पाठः 'सूक्तिमौक्तिकम्' (9th संस्कृत) 'पुष्पाणां नामानि' (कक्षा 3) संस्कृत खण्ड अभ्यास कक्षा 4 संस्कृत – प्रथमः खण्डः वचनपरिचयः फलानां नामानि कक्षा 3 (संस्कृत खण्ड) अभ्यास प्रथम खण्डः चित्रकथा (कक्षा 5)










द्वितीयः पाठः स्वर्णकाकः


Text ID: 56
5072

द्वितीयः पाठः स्वर्णकाकः
पाठ परिचय

प्रस्तुतोऽयं पाठः श्रीपद्मशास्त्रिणा विरचितम् "विश्वकथाशतकम्' इति कथासङ्ग्रहात् गृहीतोऽस्ति । अत्र विविधराष्ट्रेषु व्याप्तानां शतं लोककथानां वर्णनं विद्यते । एषा कथा वर्म (म्यांमार) देशस्य श्रेष्ठा लोककथा अस्ति । अस्यां कथायां लोभस्य दुष्परिणामः तथा च त्यागस्य सुपरिणामः स्वर्णपक्षकाकमाध्यमेन वर्णितोऽस्ति ।
हिन्दी अनुवाद― प्रस्तुत पाठ श्री पद्म शास्त्री के द्वारा विरचित "विश्वकथाशतकम् " इस कथासंग्रह से लिया गया है। इसमें विभिन्न देशों में व्याप्त सौ लोककथाओं का वर्णन है। यह कथा वर्मा (म्यांमार) देश की श्रेष्ठ लोककथा है। इस कथा में लालच का दुष्परिणाम तथा त्याग का सुपरिणाम सोने के पंख वाले कौवे के माध्यम से वर्णित है।

पाठ का हिन्दी अनुवाद

पुरा कस्मिंश्चिद् ग्रामे एका निर्धना वृद्धा स्त्री न्यवसत् । तस्याः च एका दुहिता विनम्रा मनोहरा चासीत् । एकदा माता स्थाल्यां तण्डुलान् निक्षिप्य पुत्रीम् आदिशत्। "सूर्यातपे तण्डुलान् खगेभ्यो रक्ष।" किञ्चित् कालादनन्तरम् एको विचित्रः काकः समुड्डीय तस्याः समीपम् अगच्छत्।
शब्दार्थाः ―
पुरा = प्राचीनकाले (प्राचीन समय में)
कस्मिंश्चिद् ग्रामे = एकस्मिन् वसथे (किसी गाँव में)
निर्धना = धनरहित (गरीब)
न्यवसत् = निवासम् अकरोत् (रहती थी)
तस्याः च एका = और उसकी एक
दुहिता = सुता (पुत्री)
विनम्रा = शान्ता (विनम्र)
मनोहरा = सुन्दरी (सुन्दर)
स्थाल्यां = स्थाली पात्रे (थाली में)
तण्डुलान् = अक्षतान् (चावलों को)
निक्षिप्य = स्थापयित्वा (रखकर)
आदिशत् = आज्ञाम् अददात् (आदेश दिया)
सूर्यातपे = सूर्यस्य आतपे (सूरज की धूप में)
खगेभ्यो = पक्षिभ्यः (पक्षियों से)
किञ्चित् कालादनन्तरम् = अल्प समय अनन्तरम् (कुछ समय के बाद)
समुइडीय = उत्प्लुत्य (उड़कर)
तस्याः = उसके
समीपम् = निकटे (पास)
अगच्छत् = गतवान् (गया)
हिन्दी अनुवाद― प्राचीन समय में किसी गाँव में एक निर्धन वृद्ध स्त्री रहती थी। उसकी एक विनम्र सुन्दर पुत्री थी। एक बार माता ने थाली में चावल रखकर पुत्री को आदेश दिया- सूरज की धूप में चावलों की पक्षियों से रक्षा करो। कुछ समय के बाद एक विचित्र कौवा उड़कर उसके पास गया।

नैतादृशः स्वर्णपक्षो रजतचञ्चुः स्वर्णकाकस्तया पूर्वं दृष्टः। तं तण्डुलान् खादन्तं हसन्तञ्च विलोक्य बालिका रोदितुमारब्धा। तं निवारयन्ती सा प्रार्थयत्- "तण्डुलान् मा भक्षय मदीया माता अतीव निर्धना वर्तते।" स्वर्णपक्षः काकः प्रोवाच," मा शुचः। सूर्योदयात्प्राग् ग्रामाद्बहिः पिप्पलवृक्षमनु त्वया आगन्तव्यम्। अहं तुभ्यं तण्डुलमूल्यं दास्यामि।” प्रहर्षिता बालिका निद्रामपि न लेभे।
शब्दार्थाः ―
नैतादृशः = न + एतादृशः (इस प्रकार का नहीं)
स्वर्णपक्षो = स्वर्णमयः पक्षः (सोने के पंखों वाला)
रजतचञ्चु = रजतमयः चञ्चुः (चाँदी की चोंच वाला)
स्वर्णकाकः = स्वर्णमयः काकः (सोने का कौवा)
तया = सा बालिका (उसके द्वारा)
पूर्व = पूर्वस्मिन् समय (पहले)
दृष्टः = अपश्यत् (देखा गया था)
तं = काकं (उसको)
खादन्तं = भक्षन्तम् (खाते हुए)
विलोक्य = द्रष्ट्वा (देखकर)
रोदितुमारब्धा = रोदनम् अरम्भम् अकरोत् (रोना आरम्भ कर दिया)
निवारयन्ती = वारणं कुर्वन्ती (रोकती हुई)
प्रार्थयत् = प्रार्थनाम् अकरोत् (प्रार्थना की)
मा = न (मत)
मदीया = मम (मेरी)
वर्तते = अस्ति (है)
प्रोवाच = अकथयत् (कहा)
मा शुचः = शोकं मा कुरु (दुःख मत करो।)
प्राग् = पूर्वम् (पहले)
ग्रामादद्बहिः = ग्रामात् बहिः (गाँव के बाहर)
पिप्पलवृक्षमनु = पिप्पलस्य वृक्षस्य पश्चात् (पीपल के वृक्ष के पीछे)
त्वया = त्वम् (तुम्हारे द्वारा या तुम)
आगन्तव्यम् = आगच्छतु (आया जाना चाहिए/ आना)
 तुभ्यं = भवत्याः कृते (तुम्हें या तुमको)
 दास्यामि = प्रदानं करिष्यामि (दे दूँगा)
 प्रहर्षिता = प्रसन्ना (प्रसन्न हुई)
 निद्रामपि = शयनम् अपि (नींद भी)
 न लेभे = न प्राप्ता (नहीं आई)
हिन्दी अनुवाद― इस प्रकार का सोने के पंखों वाला तथा चाँदी की चोंच वाला सोने का कौवा उसके द्वारा पहले नहीं देखा गया था (उसने पहले नहीं देखा था)। उसको चावल खाते हुए और हँसते हुए देखकर बालिका ने रोना आरम्भ कर दिया। उसको रोकती हुई उस (बालिका) ने प्रार्थना की-चावलों को मत खाओ। मेरी माता बहुत निर्धन है। सोने के पंख वाले कौवे ने कहा, दुःख मत करो। तुम सूर्योदय से पहले गाँव के बाहर पीपल के वृक्ष के पीछे आना। मैं तुम्हें चावलों का मूल्य दे दूँगा। प्रसन्न हुई बालिका को (रात में) नींद भी नहीं आई।

सूर्योदयात्पूर्वमेव सा तत्रोपस्थिता। वृक्षस्योपरि विलोक्य सा च आश्चर्यचकिता सञ्जाता यत् तत्र स्वर्णमयः प्रासादो वर्तते। यदा काकः शयित्वा प्रबुद्धस्तदा तेन स्वर्णगवाक्षात्कथित "हंहो बाले! त्वमागता, तिष्ठ, अहं त्वत्कृते सोपानमवतारयामि, तत्कथय स्वर्णमय रजतमयम् ताम्रमयं वा"? कन्या अवदत् अहं निर्धनमातुः दुहिता अस्मि। ताम्रसोपानेनैव आगमिष्यामि।" परं स्वर्णसोपानेन सा स्वर्ण- भवनम् आरोहत।
शब्दार्थाः ―
सूर्योदयात् = सूर्यस्य उदयात् (सूर्योदय से)
तत्रोपस्थिता = तस्मिन् स्थाने आगता (वहाँ पहुँच गई)
वृक्षस्योपरि = वृक्षस्य उपरि भागे (वृक्ष के ऊपर)
विलोक्य = दृष्ट्वा (देखकर)
सञ्जाता = अभवत् (हो गई)
यत् तत्र = यत् तस्मिन् स्थाने (कि वहाँ)
स्वर्णमय: = स्वर्णनिर्मितः (सोने का बना हुआ)
प्रासादो = भवनम् (महल)
शयित्वा = शयनं कृत्वा (सोकर)
प्रबुद्धः = जागरितः (जागा)
गवाक्षात् = वातायनात् (खिड़की से)
कथित = उक्तम् (कहा)
हंहो = सम्बोधनात्मक अव्यय जो आवाज देने में प्रयुक्त होता है।
त्वमागता = भवती आगतवती (तुम आ गई)
तिष्ठ = विरम (ठहरो)
त्वत्कृते = त कृते (तुम्हारे लिए)
सोपानम् = श्रेणी (सीढ़ी)
अवतारयामि = अवतीर्णं करोमि (उतारता हूँ)
रजतमयम् = रजतनिर्मितम् (चाँदी वाली)
ताम्रमयं = ताम्रनिर्मितम् (ताँबे वाली)
वा = कि वा (अथवा)
अवदत् = बोली।
ताम्रसोपानेनैव = ताम्रनिर्मितेन सोपानमाध्यमेन एव (ताँबे की सीढ़ी के द्वारा ही)
आरोहत = चढ़ी।
हिन्दी अनुवाद― सूर्योदय से पहले ही वह वहाँ पहुँच गई और वृक्ष के ऊपर देखकर वह आश्चर्यचकित हो गई कि वहाँ सोने का बना हुआ महल है। जब कौवा सोकर जागा तब उसने सोने की खिड़की से कहा अरे बालिके ! तुम आ गई, ठहरो, मैं तुम्हारे लिए सीढ़ी उतारता हूँ, इसलिए बताओ सोने वाली, चाँदी वाली या ताँबे वाली (कौन-सी उतारू) ? कन्या बोली में निर्धन माता की पुत्री हूँ। ताँबे की सीढ़ी से ही आऊँगी। परन्तु सोने की सीढ़ी के द्वारा ही वह स्वर्ण महल में चढ़ी।

चिरकालं भवने चित्रविचित्रवस्तूनि सज्जितानि दृष्ट्वा सा विस्मयं गता। श्रान्ता तां विलोक्य काकः अवदत्-"पूर्व 'लघुप्रातराशः क्रियताम्-वद त्वं स्वर्णस्थाल्यां भोजनं करिष्यसि किं वा रजतस्थाल्याम् उत ताम्रस्थाल्याम्"? बालिका अवदत्― ताम्रस्थाल्याम् एव अहं निर्धना भोजनं करिष्यामि तदा सा आश्चर्यचकिता सञ्जाता यदा स्वर्णकाकेन स्वर्णस्थाल्यां भोजनं परिवेषितम् न एतादृशम् स्वादु भोजनमद्यावधि बालिका खादितवती। काकोऽवदत्- बालिके! अहमिच्छामि यत् त्वम् सर्वदा अत्रैव तिष्ठ परं तव माता तु एकाकिनी वर्तते। अतः त्वं शीघ्रमेव स्वगृहं गच्छ।
शब्दार्थाः ―
चिरकालं = बहु काल यावत् (बहुत देर तक)
भवने = प्रासादे (महल में)
सज्जितानि = अलङ्कृतानि (सजा हुआ)
दृष्ट्वा = विलोक्य (देखकर)
विस्मयं गता = आश्चर्यचकिता सञ्जाता (आश्चर्यचकित हो गई)
श्रान्तां = क्लान्ताम् (थकी हुई को)
अवदत् = उवाच् (कहा या बोला)
प्रातराश = कल्यवर्तः (सुबह का नाश्ता)
क्रियताम् = खाद्यताम् (कर लो)
स्थाल्यां = भोजनपात्रे (थाली में)
अवदत् = अकथयत् (कहा)
सब्जाता = अभवत् (हो गई)
परिवेषितम् = पर्यवेषणं कृतम् (परोसा गया)
न एतादृशम् = न एवंविधः (ऐसा नहीं)
स्वादु = रुचिकर (स्वादिष्ट)
अद्यावधि = अद्य पर्यन्तम् (आज तक)
अत्रैव = अस्मिन् स्थाने (यहाँ ही यहीं)
तिष्ठ = निवासं करोतु (ठहरो)
तय = त्वदीया (तुम्हारी)
एकाकिनी = एकला (अकेली)
स्व = निज (अपने)
हिन्दी अनुवाद― बहुत देर तक महल में अनोखी वस्तुओं को सजा हुआ देखकर वह आश्चर्यचकित हो गयी। थकी हुई उस (बालिका) को देखकर कौवा बोला- पहले थोड़ा-सा सुबह का नाश्ता कर लो-बताओ तुम सोने की थाली में भोजन करोगी, चाँदी की थाली में अथवा ताँबे की थाली में ? बालिका ने कहा-ताँबे की थाली में ही मैं निर्धन भोजन करूँगी। तब वह आश्चर्यचकित हो गई जब सोने के कौवे के द्वारा सोने की थाली में भोजन परोसा गया। ऐसा स्वादिष्ट भोजन उस बालिका ने नहीं खाया था। कौवा बोला- बालिके। मैं चाहता हूँ कि तुम हमेशा यहीं रहो परन्तु तुम्हारी माता अकेली है। तुम जल्दी से अपने घर जाओ।

इत्युक्त्वा काकः कक्षाभ्यन्तरात् तिनः मञ्जूषाः निस्सार्य तां प्रत्यवदत्- “बालिके! यथेच्छं गृहाण मञ्जूषामेकाम्।" लघुतमां मञ्जूषां प्रगृह्य बालिकया कथितम् इयत् एव मदीयतण्डुलानां मूल्यम्।
शब्दार्थाः ―
इत्युक्त्वा = एवं कथयित्वा (ऐसा कहकर)
आभ्यन्तरात् = अन्तरभागात् (अन्दर से)
तिस्रः = प्रयम् (तीन)
मञ्जूषा = पेटिका (सन्दूकें)
निस्सार्य = निष्कास्य (निकाल कर)
तां = बालिकाम् (उससे)
प्रत्यवदत् = अवदत् (कहा)
यथेच्छ = इच्छानुरूपम् (इच्छानुसार)
गृहाण = स्वीकरोतु (ले लो या गृहण कर लो)
लघुनमा = कनीयसीम् (सबसे छोटे)
प्रगृह्य = स्वीकृत्य (लेकर)
इयत् एव = एतावत् एव (इतना ही)
मदीयः = मम (मेरे)
हिन्दी अनुवाद― अनुवाद-ऐसा कहकर कौवे ने कमरे के अन्दर से तीन सन्दूकें निकालकर उस (बालिका) से कहा- बालिके ! इच्छानुसार एक सन्दूक ले लो। सबसे छोटे सन्दूक को लेकर बालिका ने कहा इतना ही मेरे चावलों का मूल्य है।

गृहमागत्य तया मञ्जूषा समुद्घाटिता, तस्यां महार्हाणि हीरकाणि विलोक्य सा प्रहर्षिता तद्दिनाद्धनिका च सब्जाता।
शब्दार्थाः ―
आगत्य = आगमनं कृत्वा (आकर)
तया = तया बालिकया (उसके द्वारा या उसने)
समुद्घाटिता = उद्घाटनं कृता (खोला)
तस्यां = मज्जूषायाम् (उसमें)
महार्हाणि = बहुमूल्यानि (बहुमूल्य)
हीरकाणि = रत्नमुख्यानि (हीरे)
विलोक्य = दृष्ट्वा (देखकर)
प्रहर्षिता = प्रसन्ना जाता (खुश हुई)
तहिनाद्धनिका = तद दिनात् धनिका (उस दिन से धनी)
सञ्जाता = अभवत् (हो गई)
हिन्दी अनुवाद― घर आकर उसने सन्दूक खोला उसमें बहुमूल्य हीरों को देखकर वह खुश हुई और उस दिन से (वह) धनी हो गई।

तस्मिन्नेव ग्रामे एका अपरा लुब्धा वृद्धा न्यवसत्। तस्या अपि एका पुत्री आसीत्। ईर्ष्यया सा तस्य स्वर्णकाकस्य रहस्यम् ज्ञातवती। सूर्यातपे तण्डुलान् निक्षिप्य तयापि स्वसुता रक्षार्थं नियुक्ता । तथैव स्वर्णपक्षः काकः तण्डुलान् भक्षयन् तामपि तत्रैवाकारयत्। प्रातस्तत्र गत्वा सा काकं निर्भर्त्सयन्ती प्रावोचत् - "भो नीचकाक! अहमागता, मह्यं तण्डुलमूल्यं प्रयच्छ।" काकोऽब्रवीत्-" अहं त्वत्कृते सोपानम् अवतारयामि। तत्कथय स्वर्णमयं रजतमयं ताम्रमयं वा।” गर्वितया बालिकया प्रोक्तम्- "स्वर्णमयेन सोपानेन अहम् आगच्छामि।" परं स्वर्णकाकस्तत्कृते ताम्रमयं सोपानमेव प्रायच्छत्। स्वर्णकाकस्तां भोजनमपि ताम्रभाजने एव अकारयत्।
शब्दार्थाः ―
तस्मिन्नेव = तस्मिन् एव (उस ही।)
अपरा = अन्य (दूसरी)
लुब्धा = लोलुपा (लालची)
न्यवसत् = वासम् अकरोत् (रहती थी)
तस्या = वृद्धायाः (उसकी)
ज्ञातवती = अजानात् (जान लिया)
तयापि = वृद्धया अपि (उसने भी या उसके द्वारा भी)
स्वसुता = निज पुत्री (अपनी पुत्री)
नियुक्ता = योजिता (लगा दिया)
तथैव = तदैव (उसी प्रकार)
भक्षयन् = खादयन् (खाते हुए)
तामपि = ताम् अपरावृद्धापुत्रीम् अपि (उसको भी)
तत्रैवाकारयत् = तस्मिन् स्थाने आह्वयत् (वहीं बुला लिया)
निर्भर्त्सयन्ती = निन्दयन्ती (निन्दा करती हुई)
प्रावोचत् = अकथयत् (बोली)
मह्यम् = मम् (मुझे)
प्रयच्छ = ददातु (दो)
त्वत्कृते = तव निमित्तम् (तुम्हारे लिए)
अवतारयामि = कृते (उतारता हूँ)
प्रार्वितया बालिकया = अहंकारी बालिका (घमण्डी बालिका के द्वारा/ने)
भाजने = पात्रे (बर्तन में)
अकारयत् = कराया
हिन्दी अनुवाद― उस ही गाँव में एक दूसरी लालची बुढ़िया रहती थी। उसकी भी एक पुत्री थी। ईर्ष्या के कारण उसने सोने के कौवे के रहस्य को जान लिया। सूरज की धूप में चावलों को रखकर उसने भी अपनी पुत्री को रखवाली के लिए लगा दिया। उसी प्रकार से सोने के पंख वाले कौवे ने चावलों को खाते हुए उसको भी वहीं बुला लिया। सुबह वहाँ जाकर वह कौवे की निन्दा करती हुई बोली- अरे नीच कौवे ! मैं आ गई, मुझे चावलों का मूल्य दो। कौवा बोला- मैं तुम्हारे लिए सीढ़ी उतारता हूँ। तो बताओ सोने की, चाँदी की अथवा ताँबे की (कौन-सी उतारू) ? घमण्डी बालिका ने कहा-सोने की सीढ़ी से मैं आऊँगी, परन्तु सोने के कौवे ने उसके लिए ताँबे की सीढ़ी ही दी। सोने के कौवे ने उसको भोजन भी ताँबे के बर्तन में कराया।

प्रतिनिवृत्तिकाले स्वर्णकाकेन कक्षाभ्यन्तरात् तिस्रः मञ्जूषाः तत्पुरः समुत्क्षिप्ताः। लोभाविष्टा सा बृहत्तमा मञ्जूषां गृहीतवती। गृहमागत्य सा तर्षिता यावद् मञ्जूषामुद्घाटयति तावत् तस्यां भीषणः कृष्णसर्पो विलोकितः। लुब्धया बालिकया लोभस्य फलं प्राप्तम्। तदनन्तरं सा लोभं पर्यत्यजत्।
शब्दार्थाः ―
प्रतिनिवृत्तिकाले = प्रत्यागमनसमये (वापस आते समय)
समुत्क्षिप्ताः = सम्मुखे प्रस्तुताः (रखे)
तत्पुरः = तस्य पुरतः (उसके सामने)
लोभाविष्टा = लोभेन पूरिता (लालची)
बृहत्तमां = वृहत् आकारस्य (सबसे बड़ी)
गृहीतवती = स्वीकृतवती (ले ली)
आगत्य = प्राप्य (आकर)
तर्षिता = व्याकुला (व्याकुल या परेशान)
उद्घाटयति = उद्घाटनं करोति (खोलती है)
तावत् तस्यां = तदैव पेटिकायाम् (वैसे ही उसमें)
भीषणः = भयङ्कारी (भयंकर)
कृष्णसर्पो = कृष्णवर्ण: सर्पः (काला साँप)
विलोकितः = दृष्टः (देखा/देखती है)
पर्यत्यजत् = त्यक्तवती (छोड़ दिया)
हिन्दी अनुवाद― वापस आते समय सोने के कौवे ने कमरे के अन्दर से तीन सन्दूकें (लाकर) उसके सामने रखे। उस लालची लड़की ने सबसे बड़ी सन्दूक ले ली। घर आकर व्याकुल वह जैसे ही सन्दूक खोलती है वैसे ही उसमें भयंकर काले साँप को देखती है। लालची लड़की के द्वारा लोभ का फल प्राप्त कर लिया गया। उसके बाद उसने लालच को छोड़ दिया।

अभ्यासः

1. (अ) एकपदेन उत्तरं लिखत―
(एक शब्द में उत्तर लिखिए।)
(क) माता काम् आदिशत्?
(माता ने किसको आदेश दिया?)
उत्तरम्― पुत्रीम्। (पुत्री को)।
(ख) स्वर्णकाकः कान् अखादत्?
(सोने के कौवे ने किनको खाया?)
उत्तरम् ― तण्डुलान्। (चावलों को)।
(ग) प्रासादः कीदृशः वर्तते?
(महल कैसा है?)
उत्तरम्― स्वर्णमयः। (सोने का बना हुआ)।
(घ) गृहमागत्य तथा का समुद्घाटिता?
(घर आकर उसके द्वारा क्या खोली गई?)
उत्तरम्― मञ्जूषा। (सन्दूक)।
(ङ) लोभाविष्टा बालिका कीदृशीं मञ्जूषां नयति?
(लालच से भरी लड़की कैसी सन्दूक ले जाती है?)
उत्तरम्― बृहत्तमाम्। (सबसे बड़ी) ।

(आ) अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत―
(नीचे लिखे प्रश्नों के उत्तर संस्कृत भाषा में लिखो।)
(क) निर्धनायाः वृद्धायाः दुहिता कीदृशी आसीत्?
(निर्धन वृद्धा की पुत्री कैसी थी?)
उत्तरम्― निर्धनायाः वृद्धायाः दुहिता विनम्रा मनोहरा च आसीत्।
(निर्धन वृद्धा की पुत्री विनम्र और सुन्दर थी।)
(ख) बालिकया पूर्वं कीदृशः काकः न दृष्टः आसीत्?
(बालिका के द्वारा पहले कैसा कौवा नहीं देखा गया था?)
उत्तरम्― बालिकया पूर्वं स्वर्णपक्षो रजतचञ्चुः स्वर्णकाकः न दृष्टः आसीत्।
(बालिका के द्वारा पहले सोने के पंख और चाँदी की चोंच वाला सोने का कौवा नहीं देखा गया था।)
(ग) निर्धनायाः दुहिता मज्जूषायां कानि अपश्यत्?
(निर्धन की पुत्री ने सन्दूक में क्या देखा?)
उत्तरम्― निर्धनाया दुहिता मञ्जूषायां महार्हाणि हीरकाणि अपश्यत्।
(निर्धन की पुत्री ने सन्दूक में बहुमूल्य हीरे देखे।)
(घ) बालिका किं दृष्ट्वा आश्चर्यचकिता जाता?
(बालिका क्या देखकर आश्चर्यचकित हो गई?)
उत्तर― बालिका स्वर्णमयं प्रासादं दृष्ट्वा आश्चर्यचकिता जाता।
(बालिका सोने के बने महल को देखकर आश्चर्यचकित हो गई।)
(ङ) गर्विता बालिका कीदृशं सोपानम् अयाचत कीदृशं च प्राप्नोत्?
(घमण्डी बालिका ने कैसी सीढ़ी माँगी और कैसी प्राप्त की?)
उत्तरम्― गर्विता बालिका स्वर्णमयं सोपानम् अयाचत ताम्रमयं च प्राप्नोत्।
(घमण्डी बालिका ने सोने की बनी सीढ़ी माँगी और ताँबे की बनी प्राप्त की।)

2. (क) अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखत―
(नीचे लिखे शब्दों के विलोम शब्द पाठ से चुनकर लिखो।)
उत्तरम्― (i) पश्चात् ― पूर्वम्
(ii) हसितुम् ― रोदितुम्
(iii) अधः ― उपरि 
(iv) श्वेतः ― कृष्ण :
(v) सूर्यास्त: ― सूर्योदय:
(vi) सुप्तः ― प्रबुद्धः

(ख) सन्धिं कुरुत―
(सन्धि बनाओ।)
उत्तरम्― (i) नि + अवसत् = न्यवसत्
(ii) सूर्य + उदयः = सूर्योदय:
(iii) वृक्षस्य + उपरि = वृक्षस्योपरि
(iv) हि + अकारयत् = ह्यकारयत्
(v) च + एकाकिनी = चैकाकिनी
(vi) इति + उक्त्वा = इत्युक्त्वा
(vii) प्रति + अवदत् = प्रत्यवदत्
(viii) प्र + उक्तम् = प्रोक्तम्
(ix) अत्र + एव = अत्रैव
(x) तत्र + उपस्थिता = तत्रोपस्थिता
(xi) यथा + इच्छम् = यथेच्छम्

3. स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत―
(मोटे अक्षरों के आधार पर प्रश्ननिर्माण करो।)
(क) ग्रामे निर्धना स्त्री अवसत्।
(गाँव में निर्धन महिला रहती थी।)
प्रश्नः ― ग्रामे का अवसत्?
(गाँव में कौन रहती थी ?)
(ख) स्वर्णकाकं निवारयन्ती बालिका प्रार्थयत्।
(सोने के कौवे को दूर करती हुई बालिका ने प्रार्थना की।)
प्रश्नः ― कं निवारयन्ती बालिका प्रार्थयत्?
(किसको रोकते हुई बालिका ने प्रार्थना की?)
(ग) सूर्योदयात् पूर्वमेव बालिका तत्रोपस्थिता।
(सूर्योदय से पहले ही बालिका वहाँ उपस्थित हो गई।) 
प्रश्नः ― कस्मात् पूर्वमेव बालिका तत्रोपस्थिता?
(किससे पहले ही बालिका वहाँ उपस्थित हो गई?)
(घ) बालिका निर्धनमातुः दुहिता आसीत्।
(बालिका निर्धनमाता की पुत्री थी।)
प्रश्नः ― बालिका कस्याः दुहिता आसीत्?
(बालिका किसकी पुत्री थी?)
(ङ) लुब्धा वृद्धा स्वर्णकाकस्य रहस्यमभिज्ञातवती।
(लालची वृद्धा सोने के कौवे के रहस्य को जान गई।)
प्रश्नः ― लुब्धा वृद्धा कस्य रहस्यमभिज्ञातवती?
(लालची वृद्धा किसके रहस्य को जान गई?)

4. प्रकृति-प्रत्यय-संयोगं कुरुत पाठात् चित्वा वा लिखत―
(प्रकृति और प्रत्यय का संयोग करो अथवा पाठ से चुनकर लिखो।)
उत्तरम्― 
(क) वि + लोक् + ल्यप् = विलोक्य
(ख) नि + क्षिप् + ल्यप् = निक्षिप्य
(ग) आ + गम् + ल्यप् = आगम्य
(घ) दृश् + क्त्वा = दृष्ट्वा
(ङ) शी + क्त्वा = शयित्वा
(च) लघु + तमप् = लघुतमः

5. प्रकृतिप्रत्यय-विभागं कुरुत―
(प्रकृति और प्रत्यय को अलग करो।)
क्र. ― शब्द ―― प्रकृति (धातु/शब्द) ― प्रत्यय
(क) रोदितुम् ――― रुद् ――――― तुमुन्
(ख) दृष्ट्वा ――― दृश् ――――― क्त्वा
(ग) विलोक्य ―― वि + लोक् ――― ल्यप्
(घ) निक्षिप्य ―― नि + क्षिप् ――― ल्यप्
(ङ) आगत्य ―― आ + गम् ――― ल्यप्
(च) शयित्वा ―― शी ――――― क्त्वा
(छ) लघुतमम् ―― लघु ―――― तमप्

6. अघोलिखितानि कथनानि कः/का, कं/कां च कथयति―
(नीचे लिखे कथन कौन और किससे कह रहा है।)
कथनानि ―――――――― कः/का ――कं/ काम्
(क) पूर्वं प्रातराश: क्रियाताम्। ― स्वर्णकाकः ― बालिकाम्
(ख) सूर्यातपे तण्डुलान् खगेभ्यो रक्ष ― वृद्धा – बालिकाम्
(ग) तण्डुलान् मा भक्षय। ―――― बालिका – स्वर्णकाकम्
(घ) अहं तुभ्यं तण्डुलमूल्यं दास्यामि। – स्वर्णकाकः – बालिकाम् 
(ङ) भो नीचकाक! अहमागता – लुब्धावालिका – स्वर्णकाकम्
मह्यं तण्डुलमूल्यं प्रयच्छ।

7. उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत―
(उदाहरण के अनुसार कोष्ठक में दिये गये शब्दों में पंचमी विभक्ति का प्रयोग करके खाली स्थान भरो।)
यथा― मूषक: बिलाद् बहिः निर्गच्छति। (बिल)
(क) जनः ग्रामात् बहिः आगच्छति। (ग्राम)
(ख) नद्यः पर्वतात् निस्सरन्ति । (पर्वत)
(ग) पत्राणि वृक्षात् पतन्ति। (वृक्ष)
(घ) बालकः सिंहात् विभेति। (सिंह)
(ङ) ईश्वर: क्लेशात् त्रायते। (क्लेश)
(च) प्रभुः भक्तं पापात् निवारयति। (पाप)

योग्यताविस्तारः

यह पाठ श्री पद्मशास्त्रा द्वारा रचित "विश्वकवाशतकम्" नामक ग्रह से लिया गया है, जिसमें विभिन्न देशों की सौ लोक कथाओं का संग्रह है। यह वर्मा देश की एक श्रेष्ठ कथा है. जिसमें लोभ और उसके दुष्परिणाम के साथ-साथ त्याग और उसके सुपरिणाम का वर्णन, एक सुनहले पंखों वाले कौवे के माध्यम से किया गया है।

लेखक परिचय
इस कथा के लेखक पद्म शास्त्री है। ये साहित्यायुर्वेदाचार्य काव्यतीर्थ. साहित्यरत्न, शिक्षाशास्त्री और रसियन डिप्लोमा आदि उपाधियों से भूषित हैं। इन्हें विद्याभूषण व आशुकवि मानद उपाधियों भी प्राप्त हैं। इन्हें सोवियत भूमि नेहरू पुरस्कार समिति और राजस्थान साहित्य अकादमी द्वारा स्वर्णपदक प्राप्त है। इनकी अनेक रचनाएँ हैं जिनमें कुछ प्रमुख निम्नलिखित हैं―
1. सिनेमाशतकम्
2. स्वराज्यम् खण्डकाव्यम्
3. लेनिनामृतम् महाकाव्यम्
4. मदीया सोवियतयात्रा
5. पद्यपञ्चतन्त्रम्
6. बङ्गलादेशविजयः
7. लोकतन्त्रविजयः
8. विश्वकथाशतकम्
9. चायशतकम्
10. महावीरचरितामृतम्

भाषिक-विस्तार से संबंधित जानकारी पाठ्यपुस्तक शेमुषी (कक्षा 9 से देखें।)

आशा है, उपरोक्त जानकारी उपयोगी एवं महत्वपूर्ण होगी।
Thank you.
R. F. Tembhre
(Teacher)

infosrf