तृतीयः पाठः सर्वनामशब्दाः (भाग-1)
पुंल्लिग्ङम्
प्रथमपुरुषः
सः — तौ —— ते
एषः — एतौ — एते
कः? — कौ? — के?
सः बालकः।
(वह बालक है।)
सः लिखति।
(वह लिखता है।)
सः बालकः लिखति।
(वह बालक लिखता है।)
तौ बालकौ।
(वे दो बालक हैं।)
तौ लिखतः।
(वे दोनों लिखते हैं।)
तौ बालकौ लिखतः।
(वे दोनों बालक लिखते हैं।)
ते बालकाः।
(वे सब बालक हैं।)
ते लिखन्ति।
(वे सब बालक लिखते हैं।)
ते बालकाःलिखन्ति।
(वे सब बालक लिखते हैं।)
एषः चषकः।
(यह गिलास है।)
एषः चषकः अस्ति।
(यह एक गिलास है।)
एतौ चसकौ।
(यह दो गिलास हैं।)
एतौ चसकौ स्त।
(ये दोनों गिलास हैं।)
एते चषकाः।
(ये सभी गिलास हैं।)
एते चषकाःसन्ति।
यह सारी गिलास हैं।
सः नरः।
(वह आदमी है।)
तौ नरौ।
(वे दो आदमी है।)
ते नराः।
(वे सभी आदमी है।)
सः चलति।
(वह चलता है।)
तौ चलतः।
(वे दोनों चलते हैं।)
ते चलन्ति।
(वे सब चलते हैं।)
सः नरः चलति।
(वह आदमी चलता है।)
तौ नरौ चलतः।
(वे दो आदमी चलते हैं।)
ते नराः चलन्ति।
(वे सब आदमी चलते हैं।)
सः सैनिकः रक्षति।
(वह सैनिक रक्षा करता है।)
तौ सैनिकौ रक्षतः।
(वे दो सैनिक रक्षा करते हैं।)
ते सैनिकाः सैनिकः रक्षन्ति।
(वे सब सैनिक रक्षा करते हैं।)
एषः मयूरः नृत्यति।
(यह मोर नाचता है।)
एतौ मयूरौ नृत्यतः।
(ये दो मोर नाचते हैं।)
एते मयूराः नृत्यन्ति।
(ये सभी मोर नाचते हैं।)
एषः शिक्षकः अस्ति।
(यह शिक्षक है।)
एतौ शिक्षकौ स्तः।
(ये दोनों शिक्षा का है।)
एते शिक्षकाः सन्ति।
(ये सभी शिक्षक हैं।)
एषः मूषकः अस्ति।
(यह एक चूहा है।)
एतौ मूषकौ स्त।
(ये दो चूहे हैं।)
एते मूषकाः सन्ति।
(ये सभी चूहें हैं।)
कः बालकः?
(कौनसा बालक?)
कौ बालकौ?
(कौन से दो बालक?)
के बालकाः?
(कौन से सभी बालक?)
प्रश्नः - सः कः?
उत्तरम् - सः वानरः।
प्रश्नः - तौ कौ?
उत्तरम् - तौ गोलदीपौ।
प्रश्नः - ते के?
उत्तरम् - ते खगाः।
अभ्यासः
१. उचितं मेलयत—
(उपयुक्त मिलान करें।)
(अ) ———— (ब)
सः -------- खादन्ति
मयूरः ------ रक्षतः
नरः -------- पिबन्ति
सैनिकौ ------ पठति
गजाः -------- हसतः
ते ----------- नृत्यति
एतौ --------- सन्ति
एते --------- गच्छति
उत्तरम्—
(अ) ———— (ब)
सः --------- पठति
मयूरः ------- नृत्यति
नरः -------- गच्छति
सैनिकौ ------ रक्षतः
गजाः ------- पिबन्ति
ते ---------- सन्ति
एतौ -------- हसतः
एते --------- खादन्ति
२. पठित्वा वाक्यानि रचयत—
(वाक्य पढ़ें और लिखें।)
यथा— सः नरः गच्छति।
मूलशब्दः/ एकवचनम्/द्विवचनम्/बहुवचनम्
तद् –-------सः ----- तौ ----- ते
एतद् – -----एषः ---- एतौ -----एते
किम् – ----- कः ----- कौ ----- के
नर – ------ नरः ----- नरौ ---- नराः
अस् – -----अस्ति ---- स्तः ---- सन्ति
गम् – ----- गच्छति -- गच्छतः -- गच्छन्ति
सर्वनामशब्दाः (स्त्रीलिंङ्गम्)
प्रथमपुरुषः
सा — ते —— ताः
एषा — एते — एताः
का? — के? — काः
सा बालिका।
(वह लड़की है।)
सा क्रीडति।
(वह खेलती है।)
सा बालिका क्रीडति।
(वह लड़की खेलती है।)
ते बालिके।
(वे दो लड़कियाँ हैं।)
ते क्रीडतः।
(वे दोनों खेलते हैं।)
ते बालिके क्रीडतः।
(वे दो लड़कियाँ खेलती है।)
ताः बालिका।
(वे सब लड़कियाँ है।)
ताः क्रीडन्ति।
(वे सब खेलती है।)
ताः बालिका क्रीडन्ति।
(वे सभी लड़कियाँ खेलती हैं।)
एषा पेटिका।
[यह पेटीका (संदूकची) है।]
एषा पेटिका अस्ति।
[यह पेटीका (संदूकची) है।]
एते माले।
(ये दो मालाएँ हैं।)
एते माले स्तः।
(ये दोनों मालाएँ हैं।)
एताः महिलाः।
(ये सभी महिलाएँ हैं।)
एताः गायन्ति।
(ये सभी गाती हैं।)
एताः महिलाः गायन्ति।
(ये सभी महिलाएँ गाती हैं।)
सा घटी।
(वह घड़ी है।)
सा घटी अस्ति
(वह एक घड़ी है।)
ते द्रोण्यौ।
(वे दो बाल्टीयाँ हैं।)
ते द्रोण्यौ स्तः।
(वे दोनों बाल्टियाँ हैं।)
ताः लेखन्यः।
(वे सब लेखनी (कलमें) हैं।)
ताः लेखन्यः सन्ति।
(वे सब लेखनियाँ (कलमें) हैं।)
एकवचनम् ..... द्विवचनम् ...... बहुवचनम्
सा ................... ते ................. ताः
एषा ................. एते .............. एताः
का? ................. के? ............. काः
सा छात्रा ............ ते छात्रे ......... ताः छात्राः
सा माला ............ ते माले ......... ताः मालाः
एषा महिला ....... एते महिले ...... एताः महिलाः
एषा पेटिका ........एते पेटिके ...... एताः पेटिकाः
का घटी? ........... के घट्यौ? ...... काः घट्यः?
का माला? ......... के माले? ...... काः मालाः?
सा लेखनी .......... ते लेखन्यौ ..... ताः लेखन्यः
एषा नदी ............ एते नद्यौ ........ एताः नद्यः
प्रश्नः - एषा का ?
उत्तरम् - एषा लेखनी।
प्रश्नः - एते के?
उत्तरम्- एते पुस्तकें।
प्रश्नः - एताः काः?
उत्तरम् - एताः घट्यः।
अभ्यासः
१. उचितं मेलयत—
(उपयुक्त मिलान करें।)
(क) सा – लिखन्ति
(ख) एते – गच्छति
(ग) काः – हसति
(घ) बालिकाः – खादतः
(ङ) एषा – उत्तिष्ठति
(च) के – पठन्ति
(छ) ताः – खेलन्ति
(ज) का – उपविशतः
उत्तरम्—
(क) सा – हसति
(ख) एते – खादतः
(ग) काः – लिखन्ति
(घ) बालिकाः – पठन्ति
(ङ) एषा – उत्तिष्ठति
(च) के – उपविशतः
(छ) ताः – खेलन्ति
(ज) का – गच्छति
२. पठित्वा वाक्यानि रचयत—
(वाक्य पढ़ें और लिखें।)
यथा— सा बालिका गच्छति।
मूलशब्दः .. एकवचनम् .. द्विवचनम् .. बहुवचनम्
तद् ........... सा ............. ते ............ ताः
एतद् ......... एषा ........... एते .......... एताः
किम् .......... का ............ के ............ काः
बालिका .... बालिका ...... बालिके ...... बालिकाः
लेखनी ...... लेखनी ........ लेखन्यौ ..... लेखन्य
अस् .......... अस्ति .......... स्तः ......... सन्ति
गम् ............ गच्छति ........ गच्छतः .... गच्छन्ति
नपुंसलिङ्गम्
त् ......... ते ...... तानि
एतत् .... एते ..... एतानि
किम्? ... के? ... कानि?
तत् पुस्तकम्।
(वह पुस्तक है।)
तत् अस्ति।
(वह है।)
तत् पुस्तकम् अस्ति
(वह पुस्तक है।)
ते पुस्तके।
(वे दो पुस्तकें हैं।)
ते स्तः।
(वे दो हैं।)
ते पुस्तके स्तः।
(वे दो पुस्तकें है।)
तानि पुस्तकानि।
(वे सभी पुस्तकें हैं।)
तानि सन्ति।
(वे सभी हैं।)
तानि पुस्तकानि।
(वे सभी पुस्तकें हैं।)
एतत् व्यजनं।
(यह पंखा है।)
व्यजनं भ्रमति।
(पंखा घूमता है।)
एतत् व्यजनं भ्रमति।
(यह पंखा घूमता है।)
एते व्यजने।
(ये दो पंखे हैं।)
व्यजने भ्रमतः।
(दो पंखे घूमते हैं।)
एते व्यजने भ्रमतः।
(ये दो पंखे घूमते हैं।)
एतानि व्यजनानि।
(ये सभी पंखे हैं।)
व्यजनानि भ्रमन्ति।
(सभी पंखे घूमते हैं।)
एतानि व्यजनानि भ्रमन्ति।
(ये सभी पंखे घूमते हैं।)
एकवचनम् ... द्विवचनम् ..... बहुवचनम्
तत् फलम् ...... ते फले .......तानि फलानि
तत् पुष्पम् ...... ते पुष्पे ...... तानि पुष्पाणि
तत् पर्णम् ....... ते पर्णै ....... तानि पुष्पाणि
एतत् व्यजनम् .. एते व्यजने .. एतानि व्यजनानि
एतत् वाहनम् ... एते वाहने .... एतानि वाहनानि
एतत् गृहम् ...... एते गृहे .... एतानि गृहाणि
तत् किम्? ....... ते के ? ..... तानि कानि?
एतत् किम्? ..... एते के? .... एतानि कानि?
प्रश्नः - तत् किम्?
(प्रश्न - वह क्या है?)
उत्तरम्- तत् वायुयानम्।
(उत्तर- वह वायुयान है।)
प्रश्नः - तत् किं गच्छति?
(प्रश्न- वह कौन जाता है।)
उत्तरम्- तत् वायुयानम् गच्छति।
(उत्तर- वह वायुयान जाता है।)
प्रश्नः- ते के?
(प्रश्न- वे दोनों कौन हैं।)
उत्तरम् - ते वायुयानेः।
(उत्तर- वे दोनों वायुयान हैं)
प्रश्नः - ते के गच्छतः?
(प्रश्न- वे दो कौन जाते हैं।)
उत्तरम्– ते वायुयाने गच्छतः।
(उत्तर- वे दोनों वायुयान जाते हैं।)
प्रश्नः - तानि कानि?
(प्रश्न- वे सब क्या हैं।)
उत्तरम् - तानि पुष्पाणि।
(उत्तर- वे सब फूल हैं।)
प्रश्नः - तानि कानि विकसन्ति?
(प्रश्न- वे सब कौन खिलते हैं।)
उत्तरम् - तानि पुष्पाणि विकसन्ति।
(उत्तर- वे सब फूल खिलते हैं।)
अभ्यासः
१. उचितं मेलयत—
(उचित का मिलान करो)
.... (अ) ...... (ब)
(क) सः — खादन्ति
(ख) एषा — भ्रमति
(ग) के — लिखतः
(घ) कानि — उपविशति
(ङ) ते — गच्छति
(च) एतत् — चलन्ति
(छ) किम् — पतन्ति
(ज) ताः — हसतः
(झ) एतौ — उत्तिष्ठति
उत्तरम्—
.... (अ) ...... (ब)
(क) सः — भ्रमति
(ख) एषा — गच्छति
(ग) के — हसतः
(घ) कानि — पतन्ति
(ङ) ते — खादन्ति
(च) एतत् — उपविशति
(छ) किम् — उत्तिष्ठति
(ज) ताः — चलन्ति
(झ) एतौ — लिखतः
२. उचितं मेलयत—
(उचित का मिलान करो)
......(अ) ....... (ब)
(क) एषः — व्यजनम्
(ख) किम् — बालकः
(ग) कानि — महिला
(घ) एते — गायिकाः
(ङ) एतत् — याने
(च) सा — नराः
(छ) एताः — हस्तौ
(ज) ते — नेत्रे
(झ) के — पत्राणि
(ञ) एतौ — गृहम्
उत्तरम्—
.... (अ) ...... (ब)
(क) एषः — बालकः
(ख) किम् — व्यजनम्
(ग) कानि — पत्राणि
(घ) एते — नराः
(ङ) एतत् — गृहम्
(च) सा — महिला
(छ) एताः — गायिकाः
(ज) ते — नेत्रे
(झ) के — याने
(ञ) एतौ — हस्तौ
३. पठित्वा वाक्यानि रचयत—
(पढ़कर वाक्यों की रचना करो)
यथा– तत् पुस्तकम् अस्ति।
मूलशब्द - एकवचनम् - द्विवचनम् - बहुवचनम्
तद् ............. तत् .............. ते .......... तानि
एतद् .......... एतत् ............ एते ....... एतानि
किम् ........... किम् ............ के ........ कानि
पुस्तक ...... पुस्तकम् ....... पुस्तके ... पुस्तकानि
यान ...........यानम् .............याने...... यानानि
पठ् .............पठति ........... पठतः ..... पठन्ति
लिख् ........ लिखति ........ लिखतः .... लिखन्ति
उत्तरम्—
१. तत् पुस्तकम् अस्ति।
२. एतत् किम् अस्ति?
३. ते गच्छन्ति।
४. एते के स्तः?
५. ते पुस्तके स्तः।
६. एते गच्छतः।
७. याने गच्छतः
८. यानम् गच्छति।
९. के गच्छतः?
१०. एते याने स्तः।
११. के स्तः?
१२. तानि पुस्तकानि सन्ति।
१३. एतनि कानि सन्ति?
१४. एतानि यानानि गच्छन्ति।
१५. तानि कानि सन्ति।
४. वाक्यानि रचयत—
(वाक्यों की रचना करो )-
यथा— सः शिक्षकः गच्छति।
सर्वनाम —— संज्ञा ——— क्रिया
सः
एषः ————————— गच्छति
कः ——— बालिका ——— पतति
सा ——— शिक्षकः ——— नृत्यति
एषा ——— फलम् ——— अस्ति
का ——— लेखनी ——— पठति
एतत् ———————— लिखति
किम्
उत्तर—
१. सः शिक्षकः अस्ति।
२. एषः शिक्षकः गच्छति।
३. कः पठति?
४. सा बालिका अस्ति।
५. एषा बालिका पठति।
६. का नृत्यति?
७. बालिका नृत्यति।
८. एतत् लेखनी अस्ति।
९. एतत् किम् फलम अस्ति?
१०. फलम पतति।
११. शिक्षकः लिखति।
१२. बालिका लिखति।
५. वाक्यानि रचयत—
(वाक्यों की रचना करो।)
सर्वनाम —— संज्ञा ——— क्रिया
ते
एते ————————— पतन्ति
के ——— महिलाः ——— सन्ति
ताः ——— बालकाः ——— गच्छन्ति
एताः ——— पत्राणि ——— लिखन्ति
काः ——— घट्यः ——— नृत्यन्ति
तानि ———————— पठन्ति
एतानि
कानि
उत्तर—
१. ते बालकाः गच्छन्ति।
२. एते बालकाः पठन्ति।
३. के पठन्ति?
४. ताः महिलाः नृत्यन्ति।
५. एताः महिलाः सन्ति।
६. काः नृत्यन्ति?
७. तानि पत्राणि सन्ति।
८. एतानि पत्राणि पठन्ति।
९. कानि पठन्ति?
१०. घट्यः सन्ति।
आशा है, उपरोक्त जानकारी उपयोगी एवं महत्वपूर्ण होगी।
Thank you.
R. F. Tembhre
(Teacher)
infosrf