All
Text

वर्णों की उत्पत्ति संस्कृत छंद रचना पाठ-1 'डाल-डाल पर, ताल-ताल पर' संस्कृत स्वर वर्ण (प्लुत वर्ण) संस्कृत व्यञ्जन वर्ण ऋ और ऌ का उच्चारण संस्कृत वदतु (संस्कृत बोलिए) रिस्ते-नातों के संस्कृत नाम संस्कृत में समय ज्ञान संस्कृत में शुभकामनाएँ स्तुति श्लोकाः (कक्षा-6) प्रथमः पाठः- शब्दपरिचयः (6th संस्कृत) वन्दना (संस्कृत कक्षा 7) हिन्दी अर्थ प्रथमः पाठः चत्वारि धामानि अनुवाद अभ्यास वन्दना शब्दार्थ व भावार्थ (कक्षा 8 संस्कृत) प्रथमः पाठः लोकहितम मम करणीयम् मङ्गलम् प्रथमः पाठः भारतीवसन्तगीतिः द्वितीयः पाठः कर्तृक्रियासम्बन्धः द्वितीयः पाठः कालबोधः द्वितीयः पाठः कालज्ञो वराहमिहिरः मङ्गलम् प्रथमः पाठः शुचिपर्यावरणम् द्वितीयः पाठः 'बुद्धिर्बलवती सदा' तृतीयः पाठः सर्वनामशब्दाः (भाग- 1) तृतीयः पाठः सर्वनामशब्दाः (भाग- 2) तृतीयः पाठ: बलाद् बुद्धिर्विशिष्यते चतुर्थः पाठ: चाणक्यवचनानि चतुर्थः पाठ: सङ्ख्याबोधः पंचम: पाठः रक्षाबंधनम् द्वितीयः पाठः स्वर्णकाकः तृतीयः पाठः शिशुलालनम् तृतीयः पाठः गोदोहदम् (भाग -१) तृतीयः पाठः 'गोदोहनम्' (भाग - २) तृतीयः पाठः गणतन्त्रदिवसः चतुर्थः पाठः नीतिश्लोकाः वन्दना (कक्षा 3 संस्कृत) वन्दना (कक्षा 4 संस्कृत) वन्दना (कक्षा 5 संस्कृत) पञ्चमः पाठः अहम् ओरछा अस्मि चतुर्थः पाठः कल्पतरुः (9th संस्कृत) पञ्चमः पाठः 'सूक्तिमौक्तिकम्' (9th संस्कृत) 'पुष्पाणां नामानि' (कक्षा 3) संस्कृत खण्ड अभ्यास कक्षा 4 संस्कृत – प्रथमः खण्डः वचनपरिचयः फलानां नामानि कक्षा 3 (संस्कृत खण्ड) अभ्यास प्रथम खण्डः चित्रकथा (कक्षा 5)










प्रथमः पाठः- शब्दपरिचयः (6th संस्कृत)


Text ID: 37
2339

स्वराः

अश्वः = घोड़ा।
आम्रम् = आम।
इष्टिका = ईंट।
ईश = ईश्वर। 
ऊष्ट्र = ऊँट।
ऊर्णा = ऊन।
ऋषिः = ऋषि।
एणः = बारहसिंगा।
ऐन्द्रजालिकः = जादूगर।
ओष्ठौ = ऊपर और नीचे के दोनों ओंठ।
औषधम् = दवाई।

व्यञ्जनानि

कमलम् = कमल।
खड्गः = तलवार।
गणेशः = गणेश।
घटः = घड़ा।
गङ्गा = गंगा नदी।
चक्रम् = पहिया।
छत्रम् = छाता।
जलयानम् = पानी का जहाज।
झरः = झरना।
चञ्चु : = चोंच।
टङ्कणयंत्रम् = टाइप करने की मशीन।
ठठकः = ठठेरा।
डमरूः = डमरू।
ढौल: = ढोलक।
बाणः = तीर।
तरुः = पेड़, वृक्ष।
थः = मरुद्यान।
दर्पणः = शीशा।
धनुः = धनुष।
नरेशः = राजा।
पर्णम् = पत्ता।
फणी = साँप, सर्प।
बकः = बगुला।
भल्लूकः = भालू।
मयूरः = मोर।
यज्ञः = हवन।
रथः = रथ ।
लड्डुः = लड्डू।
वटः = बरगद।
शशकः = खरगोश।
षट्पदः = भौंरा।
सरः = तालाब।
हलम् = हल।

संयुक्त व्यञ्जनानि

क्षत्रियः क्षत्रिय।
त्रसम् = बगीचा, या वृक्षों का झुरमुट।
ज्ञानी = ज्ञानी (जानकार)।

अभ्यास

प्रश्न 1. चित्राणि दृष्ट्वा नामानि लिखत (चित्र देखकर नाम लिखो।)―
यथा– अश्वः
उत्तरम्(क) कमलम् (कमल का फूल)
(ख) खड्गः (तलवार)
(ग) घटः (घड़ा)
(घ) छत्रम् (छाता)
(ङ) ऊष्ट्रः (ऊँट)
(च) एण: (बारहसिंगा)
(छ) धनुषम् (धनुष)
(ज) आम्रम् (आम का फल)
(झ) ढौल: (ढोलक)

प्रश्न 2. कोष्ठात् उचितं शब्दं चित्वा चित्रानुसारं लिखत–
(कोष्ठक से उचित शब्द चुनकर चित्र के अनुसार लिखो–)
(गणेशः ,ओष्ठौ ,मयूरः ,फणी ,ऋषि ,बकः ,झरः ,रथः)
उत्तरम्― (क) ऋषि: (ऋषि)
(ख) गणेश: (गणेश)
(ग) औष्ठौ (ऊपर और नीचे के दोनों ओंठ)
(घ) झर: (झरना)
(ङ) मयूरः (मोर)
(च) बक: (बगुला)
(घ) फणी (साँप या सर्प)
(ज) रथ: (रथ)।

प्रश्न 3. अधोलिखितानां शब्दानां वर्णान् पृथक् पृथक् लिखत―
यथा― मयूरः - म्+अ+य्+ऊ+र्+अ+ः
उत्तरम्―
चटका - च्+अ+ट्+अ+ क्+आ
नरेशः - न्+अ+र्+ए+श्+अ+ः
पत्रम् - प्+अ+त्+र्+अ+म्
दर्पणः - द्+अ+र्+प्+अ+ण्+अ+ः
घटः - घ्+अ+ट्+अ+ः

प्रश्न 4. रिक्तस्थानानि पूरयत―
यथा― दर्पणः - दर्पण
उत्तरम्―
1.जयानम्
2. शशकः
3.णेशः
4. क्रम्
5.ष्टिका

प्रश्न 5. वर्णमालानुसारक्रमेण स्थापत्य―
ऊर्णा, बकः, औषधम्, हलम्, सरः, मयूरः, रथः, आम्रम् , घटः, कमलम्
उत्तरम्― आम्रम्, ऊर्णा, औषधम्, कमलम्, घटः, बकः, मयूरः, रथः, सरः, हलम्।

योग्यताविस्तारः

प्रश्न― पशूनां, शाकानां, फलानां च पञ्च पञ्च नामानि लिखत।
(पशुओं, सब्जी-भाजी और फलों के पाँच-पाँच नाम लिखो) ।
उत्तरम्― (1) पशुनाम् नामानि― एणः (बारहसिंगा), अश्व: (घोड़ा), शशकः (खरगोश), ऊष्ट्रः (ऊँट), भल्लूक: (भालू)।
(2) शाकानाम् नामानि― पलाण्डुम् (प्याज), लशुनम् (लहसुन), शिम्बां (सेम), आलुं (आलू),  कूष्माण्डं (कुम्हड़ा)।
(3) फलानाम् नामानि― नारिकेलम् (नारियल), आम्रम् (आम),  जम्बूफलम् (जामुन), नारङ्गफलम् (नारंगी), जम्बीरम् (नीबू)।

आशा है, उपरोक्त जानकारी उपयोगी एवं महत्वपूर्ण होगी।
Thank you.
R. F. Tembhre
(Teacher)

infosrf